Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13343
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra maṃhiṣṭhāya gāyateti // (1) Par.?
yad gāyateti mahasa eva tad rūpaṃ kriyate // (2) Par.?
taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti // (3) Par.?
śrudhī havaṃ tiraścyā iti śrutyā eva // (4) Par.?
pramaṃhiṣṭhīyaṃ bhavati // (5) Par.?
pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati // (6) Par.?
hārivarṇaṃ bhavati // (7) Par.?
indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot // (8) Par.?
hārivarṇasyaiva nidhanenāpāhata // (9) Par.?
apa śucaṃ hate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ // (10) Par.?
tairaścyaṃ bhavati // (11) Par.?
aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ // (12) Par.?
saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai // (13) Par.?
Duration=0.023447036743164 secs.