Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai // (1) Par.?
pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca // (2) Par.?
parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai // (3) Par.?
asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante // (4) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (5) Par.?
bharadvājasyādārasṛd bhavati // (6) Par.?
divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ // (7) Par.?
surūpaṃ bhavati yad eva surūpasya brāhmaṇam // (8) Par.?
hariśrīnidhanaṃ bhavati // (9) Par.?
paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ // (10) Par.?
saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam // (11) Par.?
gatanidhanaṃ bābhravaṃ bhavati gatyai // (12) Par.?
babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ // (13) Par.?
iḍānāṃ saṃkṣāro bhavati // (14) Par.?
paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti // (15) Par.?
ṛṣabhaḥ pāvamāno bhavati // (16) Par.?
paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante // (17) Par.?
pṛṣṭhaṃ bhavati // (18) Par.?
pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai // (19) Par.?
kaulmalabarhiṣaṃ bhavati // (20) Par.?
kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ // (21) Par.?
arkapuṣpaṃ bhavati // (22) Par.?
annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ // (23) Par.?
dairghyaśravasaṃ bhavati // (24) Par.?
dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ // (25) Par.?
vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam // (26) Par.?
ābhīśavaṃ yad ābhīśavasya // (27) Par.?
devasthānaṃ bhavati pratiṣṭhāyai saṃskṛti bhavati saṃskṛtyai // (28) Par.?
ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat // (29) Par.?
varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya // (30) Par.?
kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda // (31) Par.?
bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā // (32) Par.?
vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam // (33) Par.?
dīrghatamaso 'rko bhavaty annaṃ vā arko 'nnādyasyāvaruddhyai // (34) Par.?
sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ // (35) Par.?
tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan // (36) Par.?
nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ // (37) Par.?
Duration=0.062711000442505 secs.