Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne vasūṃr iha rudrāṁ ādityāṁ uta / (1.1) Par.?
yajā svadhvaraṃ janam manujātaṃ ghṛtapruṣam // (1.2) Par.?
śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ / (2.1) Par.?
tān rohidaśva girvaṇas trayastriṃśatam ā vaha // (2.2) Par.?
priyamedhavad atrivaj jātavedo virūpavat / (3.1) Par.?
aṅgirasvan mahivrata praskaṇvasya śrudhī havam // (3.2) Par.?
mahikerava ūtaye priyamedhā ahūṣata / (4.1) Par.?
rājantam adhvarāṇām agniṃ śukreṇa śociṣā // (4.2) Par.?
ghṛtāhavana santyemā u ṣu śrudhī giraḥ / (5.1) Par.?
yābhiḥ kaṇvasya sūnavo havante 'vase tvā // (5.2) Par.?
tvāṃ citraśravastama havante vikṣu jantavaḥ / (6.1) Par.?
śociṣkeśam purupriyāgne havyāya voḍhave // (6.2) Par.?
ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam / (7.1) Par.?
śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu // (7.2) Par.?
ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ / (8.1) Par.?
bṛhad bhā bibhrato havir agne martāya dāśuṣe // (8.2) Par.?
prātaryāvṇaḥ sahaskṛta somapeyāya santya / (9.1) Par.?
ihādya daivyaṃ janam barhir ā sādayā vaso // (9.2) Par.?
arvāñcaṃ daivyaṃ janam agne yakṣva sahūtibhiḥ / (10.1) Par.?
ayaṃ somaḥ sudānavas tam pāta tiroahnyam // (10.2) Par.?
Duration=0.036732912063599 secs.