UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10312
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ / (1.1)
Par.?
viśo adya marutām ava hvaye divaś cid rocanād adhi // (1.2)
Par.?
yathā cin manyase hṛdā tad in me jagmur āśasaḥ / (2.1) Par.?
ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ // (2.2)
Par.?
mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā / (3.1)
Par.?
ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ // (3.2)
Par.?
ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ / (4.1)
Par.?
aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ // (4.2)
Par.?
ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām / (5.1)
Par.?
marutām purutamam apūrvyaṃ gavāṃ sargam iva hvaye // (5.2)
Par.?
yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ / (6.1)
Par.?
yuṅgdhvaṃ harī ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave // (6.2)
Par.?
uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ / (7.1)
Par.?
mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata // (7.2)
Par.?
rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe / (8.1)
Par.?
ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī // (8.2)
Par.?
taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve / (9.1)
Par.?
yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī // (9.2)
Par.?
Duration=0.10020613670349 secs.