Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ / (1.1) Par.?
satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī // (1.2) Par.?
yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti / (2.1) Par.?
yad
g.s.m.
∞ an
indecl.
∞ āp
PPP, n.s.m.
← vṛṣantama (2.2) [acl]
sūrya
g.s.m.
∞ iva
indecl.
yāma
n.s.m.
bhara
l.s.m.
bhara
l.s.m.
vṛtra
comp.
∞ han
n.s.m.
śuṣma
n.s.m.
as
3. sg., Pre. ind.
vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī // (2.2) Par.?
vṛṣantama
n.s.m.
root
→ āp (2.1) [acl:rel]
sakhi
i.p.m.
sva
i.p.m.
eva
i.p.m.
marutvat
n.s.m.
mad
d.p.a.
bhū
3. sg., Pre. imp.
indra
n.s.m.
ūti.
d.s.f.
root
divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ / (3.1) Par.?
div
g.s.m.
na
indecl.
yad
g.s.m.
retas
g.s.n.
duh
Pre. ind., n.p.m.
pathin
n.p.m.
i
3. pl., Pre. ind.
← sāsahi (3.2) [csubj]
śavas
i.s.n.
∞ a
indecl.
∞ parī
PPP, n.p.m.
taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī // (3.2) Par.?
tṛ
Pre. ind., comp.
∞ dveṣas
n.s.m.
sāsahi
n.s.m.
root
→ i (3.1) [csubj]
pauṃsya
i.p.n.
marutvat
n.s.m.
mad
d.p.a.
bhū
3. sg., Pre. imp.
indra
n.s.m.
ūti.
d.s.f.
root
so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san / (4.1) Par.?
ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī // (4.2) Par.?
sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān / (5.1) Par.?
sanīᄆebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī // (5.2) Par.?
sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat / (6.1) Par.?
asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī // (6.2) Par.?
tam ūtayo raṇayañchūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām / (7.1) Par.?
sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī // (7.2) Par.?
tam apsanta śavasa utsaveṣu naro naram avase taṃ dhanāya / (8.1) Par.?
so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī // (8.2) Par.?
sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni / (9.1) Par.?
sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī // (9.2) Par.?
sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya / (10.1) Par.?
sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī // (10.2) Par.?
sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ / (11.1) Par.?
apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī // (11.2) Par.?
sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā / (12.1) Par.?
camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī // (12.2) Par.?
tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān / (13.1) Par.?
taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī // (13.2) Par.?
yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm / (14.1) Par.?
sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī // (14.2) Par.?
na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ / (15.1) Par.?
sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī // (15.2) Par.?
rohicchyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya / (16.1) Par.?
vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu // (16.2) Par.?
etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ / (17.1) Par.?
ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ // (17.2) Par.?
dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt / (18.1) Par.?
sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ // (18.2) Par.?
viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam / (19.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (19.2) Par.?
Duration=0.099468231201172 secs.