UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10710
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti / (1.1)
Par.?
tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra // (1.2)
Par.?
ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra / (2.1)
Par.?
ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ // (2.2)
Par.?
indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre / (3.1)
Par.?
tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ // (3.2)
Par.?
śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite / (4.1)
Par.?
toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite // (4.2)
Par.?
nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha / (5.1)
Par.?
indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni // (5.2)
Par.?
sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante / (6.1) Par.?
vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite // (6.2)
Par.?
adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā / (7.1)
Par.?
asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ // (7.2)
Par.?
anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye / (8.1)
Par.?
anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye // (8.2)
Par.?
evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ / (9.1)
Par.?
vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam // (9.2)
Par.?
Duration=0.17516994476318 secs.