Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti / (1.1) Par.?
tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra // (1.2) Par.?
ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra / (2.1) Par.?
ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ // (2.2) Par.?
indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre / (3.1) Par.?
tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ // (3.2) Par.?
śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite / (4.1) Par.?
toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite // (4.2) Par.?
nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha / (5.1) Par.?
indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni // (5.2) Par.?
sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante / (6.1) Par.?
vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite // (6.2) Par.?
adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā / (7.1) Par.?
asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ // (7.2) Par.?
anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye / (8.1) Par.?
anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye // (8.2) Par.?
evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ / (9.1) Par.?
vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam // (9.2) Par.?
Duration=0.17516994476318 secs.