Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Earth, bhūmi, pṛthivī, dyāvāpṛthivī, heaven and earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī / (1.1) Par.?
sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ // (1.2) Par.?
uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ / (2.1) Par.?
sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat // (2.2) Par.?
sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā / (3.1) Par.?
dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata // (3.2) Par.?
ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā / (4.1) Par.?
vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce // (4.2) Par.?
te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat / (5.1) Par.?
yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam // (5.2) Par.?
Duration=0.025674104690552 secs.