Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10625
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho adya rājasi devo devaiḥ sahasrajit / (1.1) Par.?
dūto havyā kavir vaha // (1.2) Par.?
tanūnapād ṛtaṃ yate madhvā yajñaḥ sam ajyate / (2.1) Par.?
dadhat sahasriṇīr iṣaḥ // (2.2) Par.?
ājuhvāno na īḍyo devāṁ ā vakṣi yajñiyān / (3.1) Par.?
agne sahasrasā asi // (3.2) Par.?
prācīnam barhir ojasā sahasravīram astṛṇan / (4.1) Par.?
yatrādityā virājatha // (4.2) Par.?
virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ / (5.1) Par.?
duro ghṛtāny akṣaran // (5.2) Par.?
surukme hi supeśasādhi śriyā virājataḥ / (6.1) Par.?
uṣāsāv eha sīdatām // (6.2) Par.?
prathamā hi suvācasā hotārā daivyā kavī / (7.1) Par.?
yajñaṃ no yakṣatām imam // (7.2) Par.?
bhāratīᄆe sarasvati yā vaḥ sarvā upabruve / (8.1) Par.?
tā naś codayata śriye // (8.2) Par.?
tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje / (9.1) Par.?
teṣāṃ na sphātim ā yaja // (9.2) Par.?
upa tmanyā vanaspate pātho devebhyaḥ sṛja / (10.1) Par.?
agnir havyāni siṣvadat // (10.2) Par.?
purogā agnir devānāṃ gāyatreṇa sam ajyate / (11.1) Par.?
svāhākṛtīṣu rocate // (11.2) Par.?
Duration=0.039112091064453 secs.