Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya / (1.1) Par.?
sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya // (1.2) Par.?
sādhu
g.s.m.

2. sg., Pre. imp.
root
pratikāma
ac.s.m.
yathā
indecl.
tvad
g.s.a.
rasa
comp.
∞ āśir
g.s.m.
prathamam
indecl.
somya.
g.s.m.
yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām / (2.1) Par.?
taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre // (2.2) Par.?
upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ / (3.1) Par.?
prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ // (3.2) Par.?
ugras turāṣāᄆ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ / (4.1) Par.?
tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu // (4.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (5.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (5.2) Par.?
Duration=0.021295070648193 secs.