Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 11220
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
īᄆiṣvā hi pratīvyaṃ yajasva jātavedasam / (1.1) Par.?
cariṣṇudhūmam agṛbhītaśociṣam // (1.2) Par.?
dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā / (2.1) Par.?
uta stuṣe viṣpardhaso rathānām // (2.2) Par.?
yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe / (3.1) Par.?
upavidā vahnir vindate vasu // (3.2) Par.?
ud asya śocir asthād dīdiyuṣo vy ajaram / (4.1) Par.?
tapurjambhasya sudyuto gaṇaśriyaḥ // (4.2) Par.?
ud u tiṣṭha svadhvara stavāno devyā kṛpā / (5.1) Par.?
abhikhyā bhāsā bṛhatā śuśukvaniḥ // (5.2) Par.?
agne yāhi suśastibhir havyā juhvāna ānuṣak / (6.1) Par.?
yathā dūto babhūtha havyavāhanaḥ // (6.2) Par.?
agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām / (7.1) Par.?
tam ayā vācā gṛṇe tam u va stuṣe // (7.2) Par.?
yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it / (8.1) Par.?
mitraṃ na jane sudhitam ṛtāvani // (8.2) Par.?
ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā / (9.1) Par.?
upo enaṃ jujuṣur namasas pade // (9.2) Par.?
acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ / (10.1) Par.?
hotā yo asti vikṣv ā yaśastamaḥ // (10.2) Par.?
agne tava tye ajarendhānāso bṛhad bhāḥ / (11.1) Par.?
aśvā iva vṛṣaṇas taviṣīyavaḥ // (11.2) Par.?
sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam / (12.1) Par.?
prāva nas toke tanaye samatsv ā // (12.2) Par.?
yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi / (13.1) Par.?
viśved agniḥ prati rakṣāṃsi sedhati // (13.2) Par.?
śruṣṭy agne navasya me stomasya vīra viśpate / (14.1) Par.?
ni māyinas tapuṣā rakṣaso daha // (14.2) Par.?
na tasya māyayā cana ripur īśīta martyaḥ / (15.1) Par.?
yo agnaye dadāśa havyadātibhiḥ // (15.2) Par.?
vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ / (16.1) Par.?
maho rāye tam u tvā sam idhīmahi // (16.2) Par.?
uśanā kāvyas tvā ni hotāram asādayat / (17.1) Par.?
āyajiṃ tvā manave jātavedasam // (17.2) Par.?
viśve hi tvā sajoṣaso devāso dūtam akrata / (18.1) Par.?
śruṣṭī deva prathamo yajñiyo bhuvaḥ // (18.2) Par.?
imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ / (19.1) Par.?
pāvakaṃ kṛṣṇavartaniṃ vihāyasam // (19.2) Par.?
taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam / (20.1) Par.?
viśām agnim ajaram pratnam īḍyam // (20.2) Par.?
yo asmai havyadātibhir āhutim marto 'vidhat / (21.1) Par.?
bhūri poṣaṃ sa dhatte vīravad yaśaḥ // (21.2) Par.?
prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam / (22.1) Par.?
prati srug eti namasā haviṣmatī // (22.2) Par.?
ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat / (23.1) Par.?
maṃhiṣṭhābhir matibhiḥ śukraśociṣe // (23.2) Par.?
nūnam arca vihāyase stomebhi sthūrayūpavat / (24.1) Par.?
ṛṣe vaiyaśva damyāyāgnaye // (24.2) Par.?
atithim mānuṣāṇāṃ sūnuṃ vanaspatīnām / (25.1) Par.?
viprā agnim avase pratnam īᄆate // (25.2) Par.?
maho viśvāṃ abhi ṣato 'bhi havyāni mānuṣā / (26.1) Par.?
agne ni ṣatsi namasādhi barhiṣi // (26.2) Par.?
vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ / (27.1) Par.?
suvīryasya prajāvato yaśasvataḥ // (27.2) Par.?
tvaṃ varo suṣāmṇe 'gne janāya codaya / (28.1) Par.?
sadā vaso rātiṃ yaviṣṭha śaśvate // (28.2) Par.?
tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ / (29.1) Par.?
maho rāyaḥ sātim agne apā vṛdhi // (29.2) Par.?
agne tvaṃ yaśā asy ā mitrāvaruṇā vaha / (30.1) Par.?
ṛtāvānā samrājā pūtadakṣasā // (30.2) Par.?
Duration=0.41530179977417 secs.