Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe / (1.1) Par.?
kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram // (1.2) Par.?
uta vājinam puruniṣṣidhvānaṃ dadhikrām u dadathur viśvakṛṣṭim / (2.1) Par.?
ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram // (2.2) Par.?
yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ / (3.1) Par.?
paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam // (3.2) Par.?
yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan / (4.1) Par.?
āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ // (4.2) Par.?
uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu / (5.1) Par.?
nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham // (5.2) Par.?
uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām / (6.1) Par.?
srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān // (6.2) Par.?
uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye / (7.1) Par.?
turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan // (7.2) Par.?
uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante / (8.1) Par.?
yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan // (8.2) Par.?
uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ / (9.1) Par.?
utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ // (9.2) Par.?
ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna / (10.1) Par.?
ā
indecl.
dadhikrā
n.s.m.
śavas
i.s.n.
pañcan
ac.p.f.
kṛṣṭi
ac.p.f.
sūrya
n.s.m.
iva
indecl.
jyotis
i.s.n.
∞ ap
ac.p.f.
tan.
3. sg., Perf.
root
sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṃsi // (10.2) Par.?
sahasra
comp.
∞ 
n.s.m.
śata
comp.
∞ 
n.s.m.
vājin
n.s.m.
arvan
n.s.m.
pṛc
3. sg., Pre. imp.
root
madhu
i.s.n.
sam
indecl.
idam
ac.p.n.
vacas.
ac.p.n.
Duration=0.037622928619385 secs.