Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ / (1.1) Par.?
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān // (1.2) Par.?
tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ / (2.1) Par.?
nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham // (2.2) Par.?
tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ / (3.1) Par.?
yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai // (3.2) Par.?
tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra / (4.1) Par.?
kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ // (4.2) Par.?
tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ / (5.1) Par.?
tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha // (5.2) Par.?
ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena / (6.1) Par.?
acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin // (6.2) Par.?
taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai / (7.1) Par.?
sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi // (7.2) Par.?
ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā / (8.1) Par.?
tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca // (8.2) Par.?
bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk / (9.1) Par.?
dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ // (9.2) Par.?
ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām / (10.1) Par.?
yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi // (10.2) Par.?
sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo / (11.1) Par.?
na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik // (11.2) Par.?
Duration=0.033374071121216 secs.