Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham / (1.1) Par.?
ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut // (1.2) Par.?
veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ / (2.1) Par.?
ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān // (2.2) Par.?
stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān / (3.1) Par.?
aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān // (3.2) Par.?
riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn / (4.1) Par.?
yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu // (4.2) Par.?
dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ / (5.1) Par.?
viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta // (5.2) Par.?
mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ / (6.1) Par.?
yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva // (6.2) Par.?
mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve / (7.1) Par.?
viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa // (7.2) Par.?
nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām / (8.1) Par.?
namo devebhyo nama īśa eṣāṃ kṛtaṃ cid eno namasā vivāse // (8.2) Par.?
ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān / (9.1) Par.?
tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ // (9.2) Par.?
te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti / (10.1) Par.?
sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ // (10.2) Par.?
te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ / (11.1) Par.?
suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ // (11.2) Par.?
nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā / (12.1) Par.?
āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda // (12.2) Par.?
apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam / (13.1) Par.?
daviṣṭham asya satpate kṛdhī sugam // (13.2) Par.?
grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ / (14.1) Par.?
jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ // (14.2) Par.?
yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ / (15.1) Par.?
kartā no adhvann ā sugaṃ gopā amā // (15.2) Par.?
api panthām aganmahi svastigām anehasam / (16.1) Par.?
yena viśvāḥ pari dviṣo vṛṇakti vindate vasu // (16.2) Par.?
Duration=0.1340799331665 secs.