UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9782
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana / (1.1)
Par.?
mahe raṇāya cakṣase // (1.2)
Par.?
yo vaḥ śivatamo rasas tasya bhājayateha naḥ / (2.1)
Par.?
uśatīr iva mātaraḥ // (2.2)
Par.?
tasmā araṃ gamāma vo yasya kṣayāya jinvatha / (3.1)
Par.?
āpo janayathā ca naḥ // (3.2)
Par.?
śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye / (4.1)
Par.?
śaṃ yor abhi sravantu naḥ // (4.2) Par.?
īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām / (5.1)
Par.?
apo yācāmi bheṣajam // (5.2)
Par.?
apsu me somo abravīd antar viśvāni bheṣajā / (6.1)
Par.?
agniṃ ca viśvaśambhuvam // (6.2)
Par.?
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama / (7.1)
Par.?
jyok ca sūryaṃ dṛśe // (7.2)
Par.?
idam āpaḥ pra vahata yat kiṃ ca duritam mayi / (8.1)
Par.?
yad vāham abhidudroha yad vā śepa utānṛtam // (8.2)
Par.?
āpo adyānv acāriṣaṃ rasena sam agasmahi / (9.1)
Par.?
payasvān agna ā gahi tam mā saṃ sṛja varcasā // (9.2)
Par.?
Duration=0.076550960540771 secs.