Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ / (1.1) Par.?
yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi // (1.2) Par.?
tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ / (2.1) Par.?
purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān // (2.2) Par.?
tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ / (3.1) Par.?
manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya // (3.2) Par.?
tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī / (4.1) Par.?
śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā // (4.2) Par.?
tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse / (5.1) Par.?
yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī // (5.2) Par.?
tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ / (6.1) Par.?
areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt // (6.2) Par.?
vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ / (7.1) Par.?
daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū // (7.2) Par.?
yad rodasī pradivo asti bhūmā heᄆo devānām uta martyatrā / (8.1) Par.?
tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta // (8.2) Par.?
ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat / (9.1) Par.?
gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya // (9.2) Par.?
antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena / (10.1) Par.?
sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam // (10.2) Par.?
ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk / (11.1) Par.?
dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī // (11.2) Par.?
Duration=0.10283207893372 secs.