Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai / (1.1) Par.?
ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat // (1.2) Par.?
tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam / (2.1) Par.?
maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā // (2.2) Par.?
tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā / (3.1) Par.?
vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ // (3.2) Par.?
gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṃ svagūrtāḥ / (4.1) Par.?
praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī // (4.2) Par.?
sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman / (5.1) Par.?
iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān // (5.2) Par.?
yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum / (6.1) Par.?
asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ // (6.2) Par.?
uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt / (7.1) Par.?
yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ // (7.2) Par.?
nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā / (8.1) Par.?
nu
indecl.
mad
g.p.a.
gṛ
Pre. ind., n.d.m.
pṛc
2. du., Pre. imp.
root
rayi
ac.s.m.
deva.
v.d.m.
itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema // (8.2) Par.?
itthā
indecl.
gṛ
Pre. ind., n.p.m.
mahina
g.s.m.
śardhas
ac.s.n.
ap
ac.p.f.
na
indecl.
nau
i.s.f.
durita
ac.p.n.
tṛ.
1. pl., Pre. opt.
root
pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ / (9.1) Par.?
ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā // (9.2) Par.?
indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā / (10.1) Par.?
yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye // (10.2) Par.?
indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām / (11.1) Par.?
idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām // (11.2) Par.?
Duration=0.063822984695435 secs.