Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10893
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti / (1.1) Par.?
ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ // (1.2) Par.?
nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma / (2.1) Par.?
asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ // (2.2) Par.?
naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ / (3.1) Par.?
na
indecl.
∞ etāvat
ac.s.n.
anya
n.p.m.
marut
n.p.m.
yathā
indecl.
∞ idam
n.p.m.
bhrāj
3. pl., Pre. ind.
root
rukma
i.p.m.
āyudha
i.p.n.
tanū.
i.p.f.
ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam // (3.2) Par.?
ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma / (4.1) Par.?
mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā // (4.2) Par.?
kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ / (5.1) Par.?
pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ // (5.2) Par.?
uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi / (6.1) Par.?
dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni // (6.2) Par.?
ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta / (7.1) Par.?
ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.026716947555542 secs.