Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Sūrya, Savitṛ, sun, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām / (1.1) Par.?
samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt // (1.2) Par.?
sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ / (2.1) Par.?
pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca // (2.2) Par.?
vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ / (3.1) Par.?
yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ // (3.2) Par.?
dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve / (4.1) Par.?
mā heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām // (4.2) Par.?
pra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena / (5.1) Par.?
ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā // (5.2) Par.?
nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu / (6.1) Par.?
sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.020982027053833 secs.