Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Sūrya, Savitṛ, sun, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10902
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām / (1.1) Par.?
cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi // (1.2) Par.?
ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya / (2.1) Par.?
samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ // (2.2) Par.?
vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ / (3.1) Par.?
eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma // (3.2) Par.?
divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ / (4.1) Par.?
nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi // (4.2) Par.?
yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ / (5.1) Par.?
prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ // (5.2) Par.?
nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu / (6.1) Par.?
sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.053531885147095 secs.