Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā / (1.1) Par.?
sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā // (1.2) Par.?
viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā / (2.1) Par.?
sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā // (2.2) Par.?
viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā / (3.1) Par.?
sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā // (3.2) Par.?
juṣethāṃ yajñam bodhataṃ havasya me viśveha devau savanāva gacchatam / (4.1) Par.?
sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā // (4.2) Par.?
stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva gacchatam / (5.1) Par.?
sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā // (5.2) Par.?
giro juṣethām adhvaraṃ juṣethāṃ viśveha devau savanāva gacchatam / (6.1) Par.?
sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā // (6.2) Par.?
hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ / (7.1) Par.?
sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā // (7.2) Par.?
haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ / (8.1) Par.?
sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā // (8.2) Par.?
śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ / (9.1) Par.?
sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā // (9.2) Par.?
pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam / (10.1) Par.?
sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā // (10.2) Par.?
jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam / (11.1) Par.?
sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā // (11.2) Par.?
hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam / (12.1) Par.?
sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā // (12.2) Par.?
mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam / (13.1) Par.?
sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā // (13.2) Par.?
aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam / (14.1) Par.?
sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā // (14.2) Par.?
ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam / (15.1) Par.?
sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā // (15.2) Par.?
brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ / (16.1) Par.?
sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā // (16.2) Par.?
kṣatraṃ jinvatam uta jinvataṃ nṝn hataṃ rakṣāṃsi sedhatam amīvāḥ / (17.1) Par.?
sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā // (17.2) Par.?
dhenūr jinvatam uta jinvataṃ viśo hataṃ rakṣāṃsi sedhatam amīvāḥ / (18.1) Par.?
sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā // (18.2) Par.?
atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā / (19.1) Par.?
sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam // (19.2) Par.?
sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā / (20.1) Par.?
sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam // (20.2) Par.?
raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā / (21.1) Par.?
sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam // (21.2) Par.?
arvāg rathaṃ ni yacchatam pibataṃ somyam madhu / (22.1) Par.?
ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe // (22.2) Par.?
namovāke prasthite adhvare narā vivakṣaṇasya pītaye / (23.1) Par.?
ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe // (23.2) Par.?
svāhākṛtasya tṛmpataṃ sutasya devāv andhasaḥ / (24.1) Par.?
ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe // (24.2) Par.?
Duration=0.08081316947937 secs.