Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāntam ā vo andhasa indram abhi pra gāyata / (1.1) Par.?
viśvāsāhaṃ śatakratum maṃhiṣṭhaṃ carṣaṇīnām // (1.2) Par.?
puruhūtam puruṣṭutaṃ gāthānyaṃ sanaśrutam / (2.1) Par.?
indra iti bravītana // (2.2) Par.?
indra in no mahānāṃ dātā vājānāṃ nṛtuḥ / (3.1) Par.?
mahāṁ abhijñv ā yamat // (3.2) Par.?
apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ / (4.1) Par.?
indor indro yavāśiraḥ // (4.2) Par.?
tam v abhi prārcatendraṃ somasya pītaye / (5.1) Par.?
tad iddhy asya vardhanam // (5.2) Par.?
asya pītvā madānāṃ devo devasyaujasā / (6.1) Par.?
viśvābhi bhuvanā bhuvat // (6.2) Par.?
tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam / (7.1) Par.?
ā cyāvayasy ūtaye // (7.2) Par.?
yudhmaṃ santam anarvāṇaṃ somapām anapacyutam / (8.1) Par.?
naram avāryakratum // (8.2) Par.?
śikṣā ṇa indra rāya ā puru vidvāṁ ṛcīṣama / (9.1) Par.?
avā naḥ pārye dhane // (9.2) Par.?
ataś cid indra ṇa upā yāhi śatavājayā / (10.1) Par.?
iṣā sahasravājayā // (10.2) Par.?
ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare / (11.1) Par.?
jayema pṛtsu vajrivaḥ // (11.2) Par.?
vayam u tvā śatakrato gāvo na yavaseṣv ā / (12.1) Par.?
mad
n.p.a.
← raṇay (12.2) [nsubj]
u
indecl.
← raṇay (12.2) [discourse]
tvad
ac.s.a.
← raṇay (12.2) [obj]
śatakratu
v.s.m.
← raṇay (12.2) [vocative]
go
n.p.m.
← raṇay (12.2) [advcl]
na
indecl.
yavasa
l.p.n.
ā
indecl.
uktheṣu raṇayāmasi // (12.2) Par.?
uktha
l.p.n.
raṇay.
1. pl., Pre. ind.
root
→ mad (12.1) [nsubj]
→ u (12.1) [discourse]
→ tvad (12.1) [obj]
→ śatakratu (12.1) [vocative]
→ go (12.1) [advcl:manner]
viśvā hi martyatvanānukāmā śatakrato / (13.1) Par.?
aganma vajrinn āśasaḥ // (13.2) Par.?
tve su putra śavaso 'vṛtran kāmakātayaḥ / (14.1) Par.?
na tvām indrāti ricyate // (14.2) Par.?
sa no vṛṣan saniṣṭhayā saṃ ghorayā dravitnvā / (15.1) Par.?
dhiyāviḍḍhi purandhyā // (15.2) Par.?
yas te nūnaṃ śatakratav indra dyumnitamo madaḥ / (16.1) Par.?
tena nūnam made madeḥ // (16.2) Par.?
yas te citraśravastamo ya indra vṛtrahantamaḥ / (17.1) Par.?
ya ojodātamo madaḥ // (17.2) Par.?
vidmā hi yas te adrivas tvādattaḥ satya somapāḥ / (18.1) Par.?
viśvāsu dasma kṛṣṭiṣu // (18.2) Par.?
indrāya madvane sutam pari ṣṭobhantu no giraḥ / (19.1) Par.?
arkam arcantu kāravaḥ // (19.2) Par.?
yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ / (20.1) Par.?
indraṃ sute havāmahe // (20.2) Par.?
trikadrukeṣu cetanaṃ devāso yajñam atnata / (21.1) Par.?
tam id vardhantu no giraḥ // (21.2) Par.?
ā tvā viśantv indavaḥ samudram iva sindhavaḥ / (22.1) Par.?
ā
indecl.
tvad
ac.s.a.
viś
3. pl., Pre. imp.
root
indu
n.p.m.
samudra
ac.s.m.
iva
indecl.
sindhu.
n.p.m.
na tvām indrāti ricyate // (22.2) Par.?
na
indecl.
tvad
ac.s.a.
indra
v.s.m.
∞ ati
indecl.
ric.
3. sg., Ind. pass.
root
vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve / (23.1) Par.?
ya indra jaṭhareṣu te // (23.2) Par.?
araṃ ta indra kukṣaye somo bhavatu vṛtrahan / (24.1) Par.?
araṃ dhāmabhya indavaḥ // (24.2) Par.?
aram aśvāya gāyati śrutakakṣo araṃ gave / (25.1) Par.?
aram indrasya dhāmne // (25.2) Par.?
araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi / (26.1) Par.?
araṃ te śakra dāvane // (26.2) Par.?
parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ / (27.1) Par.?
araṃ gamāma te vayam // (27.2) Par.?
evā hy asi vīrayur evā śūra uta sthiraḥ / (28.1) Par.?
evā te rādhyam manaḥ // (28.2) Par.?
evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ / (29.1) Par.?
adhā cid indra me sacā // (29.2) Par.?
mo ṣu brahmeva tandrayur bhuvo vājānām pate / (30.1) Par.?
matsvā sutasya gomataḥ // (30.2) Par.?
mā na indrābhy ādiśaḥ sūro aktuṣv ā yaman / (31.1) Par.?
tvā yujā vanema tat // (31.2) Par.?
tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ / (32.1) Par.?
tvam asmākaṃ tava smasi // (32.2) Par.?
tvām iddhi tvāyavo 'nunonuvataś carān / (33.1) Par.?
sakhāya indra kāravaḥ // (33.2) Par.?
Duration=0.18837785720825 secs.