Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa devo amartyaḥ parṇavīr iva dīyati / (1.1) Par.?
abhi droṇāny āsadam // (1.2) Par.?
eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati / (2.1) Par.?
pavamāno adābhyaḥ // (2.2) Par.?
eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ / (3.1) Par.?
harir vājāya mṛjyate // (3.2) Par.?
eṣa viśvāni vāryā śūro yann iva satvabhiḥ / (4.1) Par.?
pavamānaḥ siṣāsati // (4.2) Par.?
eṣa devo ratharyati pavamāno daśasyati / (5.1) Par.?
āviṣkṛṇoti vagvanum // (5.2) Par.?
eṣa viprair abhiṣṭuto 'po devo vi gāhate / (6.1) Par.?
dadhad ratnāni dāśuṣe // (6.2) Par.?
eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā / (7.1) Par.?
pavamānaḥ kanikradat // (7.2) Par.?
eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ / (8.1) Par.?
pavamānaḥ svadhvaraḥ // (8.2) Par.?
eṣa pratnena janmanā devo devebhyaḥ sutaḥ / (9.1) Par.?
hariḥ pavitre arṣati // (9.2) Par.?
eṣa u sya puruvrato jajñāno janayann iṣaḥ / (10.1) Par.?
dhārayā pavate sutaḥ // (10.2) Par.?
Duration=0.055378913879395 secs.