Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati / (1.1) Par.?
śiśu
n.s.m.
na
indecl.
jan
PPP, n.s.m.
ava
indecl.
krand
3. sg., Pluper.
root
vana,
l.s.n.
svar
ac.s.n.
yat
indecl.
vājin
n.s.m.
aruṣa
n.s.m.
siṣās.
3. sg., Pre. ind.
divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ // (1.2) Par.?
div
g.s.m.
retas
i.s.n.
sac
3. sg., Pre. ind.
root
payas
comp.
∞ vṛdh.
i.s.n.
tad
ac.s.m.
ī
1. pl., Pre. ind.
root
sumati
d.s.f.
śarman
ac.s.n.
saprathas.
ac.s.n.
divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ / (2.1) Par.?
seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ // (2.2) Par.?
mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate / (3.1) Par.?
īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ // (3.2) Par.?
ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate / (4.1) Par.?
samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ // (4.2) Par.?
arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam / (5.1) Par.?
dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe // (5.2) Par.?
sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ / (6.1) Par.?
catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ // (6.2) Par.?
śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ / (7.1) Par.?
śveta
ac.s.n.
rūpa
ac.s.n.
kṛ,
3. sg., Pre. ind.
root
yat
indecl.
siṣās.
3. sg., Pre. ind.
soma
n.s.m.
asura
n.s.m.
vid
3. sg., Perf.
root
bhūman.
g.s.n.
dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam // (7.2) Par.?
dhī
i.s.f.
śamī
i.s.f.
sac.
3. sg., Pre. ind.
root
tad
n.s.f.
∞ īṃ
indecl.
abhi
indecl.
pravat.
n.s.f.
root
div
g.s.m.
kabandha
ac.s.m.
ava
indecl.
dṛ
3. sg., Aor. inj.
root
udrin.
ac.s.m.
adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān / (8.1) Par.?
ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām // (8.2) Par.?
adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati / (9.1) Par.?
sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye // (9.2) Par.?
Duration=0.034372091293335 secs.