Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā janaṃ tveṣasaṃdṛśam māhīnānām upastutam / (1.1) Par.?
aganma bibhrato namaḥ // (1.2) Par.?
asamātiṃ nitośanaṃ tveṣaṃ niyayinaṃ ratham / (2.1) Par.?
bhajerathasya satpatim // (2.2) Par.?
yo janān mahiṣāṁ ivātitasthau pavīravān / (3.1) Par.?
utāpavīravān yudhā // (3.2) Par.?
yasyekṣvākur upa vrate revān marāyy edhate / (4.1) Par.?
divīva pañca kṛṣṭayaḥ // (4.2) Par.?
indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya / (5.1) Par.?
indra
v.s.m.
kṣatra
ac.p.n.
→ dṛś (5.2) [acl:dpct]
∞ asamāti
l.p.m.
dhāray
2. sg., Pre. imp.
root
divīva sūryaṃ dṛśe // (5.2) Par.?
div
l.s.m.
∞ iva
indecl.
sūrya
ac.s.m.
dṛś.
Inf., indecl.
← kṣatra (5.1) [acl]
agastyasya nadbhyaḥ saptī yunakṣi rohitā / (6.1) Par.?
paṇīn ny akramīr abhi viśvān rājann arādhasaḥ // (6.2) Par.?
ayam mātāyam pitāyaṃ jīvātur āgamat / (7.1) Par.?
idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi // (7.2) Par.?
yathā yugaṃ varatrayā nahyanti dharuṇāya kam / (8.1) Par.?
yathā
indecl.
yuga
ac.s.n.
varatrā
i.s.f.
nah
3. pl., Pre. ind.
← dhṛ (8.2) [advcl]
dharuṇa
d.s.n.
kaṃ,
indecl.
evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye // (8.2) Par.?
eva
indecl.
dhṛ
3. sg., Perf.
root
→ nah (8.1) [advcl:manner]
tvad
g.s.a.
manas
ac.s.n.
jīvātu
d.s.f.
na
indecl.
mṛtyu
d.s.m.
atha
indecl.
∞ u
indecl.
yatheyam pṛthivī mahī dādhāremān vanaspatīn / (9.1) Par.?
yathā
indecl.
∞ idam
n.s.f.
pṛthivī
n.s.f.
mah
n.s.f.
dhṛ
3. sg., Perf.
← dhṛ (9.2) [advcl]
∞ idam
ac.p.m.
vanaspati,
ac.p.m.
evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye // (9.2) Par.?
eva
indecl.
dhṛ
3. sg., Perf.
root
→ dhṛ (9.1) [advcl:manner]
tvad
g.s.a.
manas
ac.s.n.
jīvātu
d.s.f.
na
indecl.
mṛtyu
d.s.m.
atha
indecl.
∞ u
indecl.
yamād ahaṃ vaivasvatāt subandhor mana ābharam / (10.1) Par.?
jīvātave na mṛtyave 'tho ariṣṭatātaye // (10.2) Par.?
nyag vāto 'va vāti nyak tapati sūryaḥ / (11.1) Par.?
nīcīnam aghnyā duhe nyag bhavatu te rapaḥ // (11.2) Par.?
ayam me hasto bhagavān ayam me bhagavattaraḥ / (12.1) Par.?
ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ // (12.2) Par.?
Duration=0.08096981048584 secs.