Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne / (1.1) Par.?
idam
n.s.m.
vena
n.s.m.
coday
3. sg., Pre. inj.
root
∞ garbha
ac.p.f.
jyotis
comp.
∞ jarāyu
ac.p.f.
rajas
g.s.n.
vimāna.
l.s.n.
imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti // (1.2) Par.?
idam
ac.s.m.
ap
g.p.f.
saṃgama
l.s.m.
sūrya
g.s.m.
śiśu
ac.s.m.
na
indecl.
vipra
n.p.m.
mati
i.p.f.
rih.
3. pl., Pre. ind.
root
samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi / (2.1) Par.?
ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ // (2.2) Par.?
samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ / (3.1) Par.?
ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ // (3.2) Par.?
jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman / (4.1) Par.?
ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma // (4.2) Par.?
apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman / (5.1) Par.?
carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ // (5.2) Par.?
nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā / (6.1) Par.?
hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunam bhuraṇyum // (6.2) Par.?
ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni / (7.1) Par.?
ūrdhva
n.s.m.
gandharva
n.s.m.
→ vas (7.2) [acl:ptcp]
adhi
indecl.
nāka
l.s.m.
sthā,
3. sg., root aor.
root
→ dṛś (7.2) [advcl:fin]
pratyañc
n.s.m.
citra
ac.p.n.
bhṛ
Pre. ind., n.s.m.
idam
g.s.m.
∞ āyudha.
ac.p.n.
vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi // (7.2) Par.?
vas
Pre. ind., n.s.m.
← gandharva (7.1) [acl]
atka
ac.s.m.
surabhi
ac.s.m.
dṛś
Inf., indecl.
← sthā (7.1) [advcl]
kaṃ
indecl.
svar
indecl.
na.
indecl.
nāman
ac.s.n.
jan
3. sg., Impf.
root
priya.
ac.p.n.
drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman / (8.1) Par.?
bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi // (8.2) Par.?
Duration=0.090923070907593 secs.