Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ / (1.1) Par.?
bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcama iti / (1.2) Par.?
saiṣānandasya mīmāṃsā bhavati / (1.3) Par.?
yuvā syāt sādhuyuvādhyāyakaḥ āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ / (1.4) Par.?
tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt / (1.5) Par.?
sa eko mānuṣa ānandaḥ / (1.6) Par.?
te ye śataṃ mānuṣā ānandāḥ // (1.7) Par.?
sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya / (2.1) Par.?
te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya / (2.2) Par.?
te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya / (2.3) Par.?
te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ // (2.4) Par.?
śrotriyasya cākāmahatasya / (3.1) Par.?
te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya / (3.2) Par.?
te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya / (3.3) Par.?
te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ // (3.4) Par.?
śrotriyasya cākāmahatasya / (4.1) Par.?
te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya / (4.2) Par.?
te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya / (4.3) Par.?
te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya // (4.4) Par.?
sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ / (5.1) Par.?
sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati / (5.2) Par.?
etaṃ prāṇamayam ātmānam upasaṃkrāmati / (5.3) Par.?
etaṃ manomayam ātmānamupasaṃkrāmati / (5.4) Par.?
etaṃ vijñānamayam ātmānamupasaṃkrāmati / (5.5) Par.?
etamānandamayam ātmānamupasaṃkrāmati / (5.6) Par.?
tadapyeṣa śloko bhavati // (5.7) Par.?
Duration=0.0449059009552 secs.