UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11651
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tiraścirājer asitāt pṛdākoḥ pari saṃbhṛtam / (1.1)
Par.?
tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat // (1.2)
Par.?
iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ / (2.1)
Par.?
sā vihrutasya bheṣajy atho maśakajambhanī // (2.2)
Par.?
yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi / (3.1)
Par.?
arbhasya tṛpradaṃśino maśakasyārasaṃ viṣam // (3.2)
Par.?
ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi / (4.1)
Par.?
tāni tvaṃ brahmaṇaspate iṣīkām iva saṃ namaḥ // (4.2) Par.?
arasasya śarkoṭasya nīcīnasyopasarpataḥ / (5.1)
Par.?
viṣaṃ hy asyādiṣy atho enam ajījabham // (5.2)
Par.?
na te bāhvor balam asti na śīrṣe nota madhyataḥ / (6.1)
Par.?
atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam // (6.2)
Par.?
adanti tvā pipīlikā vi vṛścanti mayūryaḥ / (7.1)
Par.?
sarve bhala bravātha śārkoṭam arasaṃ viṣam // (7.2)
Par.?
ya ubhābhyāṃ praharasi pucchena cāsyena ca / (8.1)
Par.?
āsye na te viṣaṃ kim u te puchadhāv asat // (8.2)
Par.?
Duration=0.11507821083069 secs.