Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pārthivasya rase devā bhagasya tanvo bale / (1.1) Par.?
āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ // (1.2) Par.?
āyur asmai dhehi jātavedaḥ prajāṃ tvaṣṭar adhinidhehi asmai / (2.1) Par.?
rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam // (2.2) Par.?
āśīr ṇa ūrjam uta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau / (3.1) Par.?
jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān // (3.2) Par.?
indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan / (4.1) Par.?
eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan mā tṛṣat // (4.2) Par.?
ūrjam asmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam / (5.1) Par.?
ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ // (5.2) Par.?
śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ / (6.1) Par.?
savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām // (6.2) Par.?
indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā / (7.1) Par.?
tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran // (7.2) Par.?
Duration=0.022273063659668 secs.