Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against rivals, for a king

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10474
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
acikradat svapā iha bhuvad agne vy acasva rodasī urūcī / (1.1) Par.?
yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam // (1.2) Par.?
dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram / (2.1) Par.?
yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ // (2.2) Par.?
adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ / (3.1) Par.?
indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ // (3.2) Par.?
śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam / (4.1) Par.?
aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam // (4.2) Par.?
hvayantu tvā pratijanāḥ prati mitrā avṛṣata / (5.1) Par.?
indrāgnī viśve devās te viśi kṣemam adīdharan // (5.2) Par.?
yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ / (6.1) Par.?
apāñcam indra taṃ kṛtvāthemam ihāva gamaya // (6.2) Par.?
Duration=0.027176856994629 secs.