Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vi devā jarasāvṛtan vi tvam agne arātyā / (1.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (1.2) Par.?
vy ārtyā pavamāno vi śakraḥ pāpakṛtyayā / (2.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (2.2) Par.?
vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran / (3.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (3.2) Par.?
me dyāvāpṛthivī ito vi panthāno diśaṃ diśam / (4.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (4.2) Par.?
tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti / (5.1) Par.?
duhitṛ
d.s.f.
vahatu
ac.s.m.
yuj
3. sg., Pre. ind.
root
∞ iti
indecl.
∞ idam
n.s.n.
viśva
n.s.n.
bhuvana
n.s.n.
vi
indecl.
,
3. sg., Pre. ind.
root
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (5.2) Par.?
agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ / (6.1) Par.?
agni
n.s.m.
prāṇa
ac.p.m.
sam
indecl.
dhā.
3. sg., Pre. ind.
root
candra
n.s.m.
prāṇa
i.s.m.
saṃdhā,
PPP, n.s.m.
root
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (6.2) Par.?
vi
indecl.
mad
n.s.a.
root
sarva
i.s.m.
pāpman,
i.s.m.
vi
indecl.
yakṣma,
i.s.m.
sam
indecl.
āyus.
i.s.n.
prāṇena viśvatovīryaṃ devāḥ sūryaṃ sam airayan / (7.1) Par.?
prāṇa
i.s.m.
viśvatas
indecl.
∞ vīrya
ac.s.m.
deva
n.p.m.
sūrya
ac.s.m.
sam
indecl.
īray.
3. pl., Impf.
root
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (7.2) Par.?
āyuṣmatām āyuṣkṛtāṃ prāṇena jīva mā mṛthāḥ / (8.1) Par.?
āyuṣmat
g.p.m.
prāṇa
i.s.m.
jīv.
2. sg., Pre. imp.
root

indecl.
mṛ.
2. sg., Aor. inj.
root
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (8.2) Par.?
prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ / (9.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (9.2) Par.?
ud āyuṣā sam āyuṣod oṣadhīnāṃ rasena / (10.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (10.2) Par.?
ā parjanyasya vṛṣṭyod asthāmāmṛtā vayam / (11.1) Par.?
vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā // (11.2) Par.?
Duration=0.039354085922241 secs.