Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ / (1.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ // (1.2) Par.?
iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ / (2.1) Par.?
tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇantu prathamāya dhāsyave // (2.2) Par.?
pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti / (3.1) Par.?
brahma brahmaṇa uj jabhāra madhyān nīcair uccaiḥ svadhā abhi pra tasthau // (3.2) Par.?
sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat / (4.1) Par.?
mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ // (4.2) Par.?
sa budhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ / (5.1) Par.?
ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ // (5.2) Par.?
nūnaṃ tad asya kāvyo hinoti maho devasya pūrvyasya dhāma / (6.1) Par.?
eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu // (6.2) Par.?
yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt / (7.1) Par.?
tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān // (7.2) Par.?
Duration=0.091413974761963 secs.