UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12282
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasmai prācyā diśaḥ / (1.1)
Par.?
vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau / (1.2)
Par.?
vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda // (1.3) Par.?
tasmai dakṣiṇāyā diśaḥ / (2.1)
Par.?
graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau / (2.2)
Par.?
graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda // (2.3)
Par.?
tasmai pratīcyā diśaḥ / (3.1)
Par.?
vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau / (3.2)
Par.?
vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda // (3.3)
Par.?
tasmā udīcyā diśaḥ / (4.1)
Par.?
śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau / (4.2)
Par.?
śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda // (4.3)
Par.?
tasmai dhruvāyā diśaḥ / (5.1)
Par.?
haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau / (5.2)
Par.?
haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda // (5.3)
Par.?
tasmā ūrdhvāyā diśaḥ / (6.1)
Par.?
śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau / (6.2)
Par.?
śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda // (6.3)
Par.?
Duration=0.033605098724365 secs.