Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan / (1.1) Par.?
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ // (1.2) Par.?
yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ / (2.1) Par.?
sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu // (2.2) Par.?
yad devā devān haviṣā 'yajantāmartyān manasā martyena / (3.1) Par.?
madema tatra parame vyoman paśyema tad uditau sūryasya // (3.2) Par.?
yat puruṣeṇa haviṣā yajñaṃ devā atanvata / (4.1) Par.?
asti nu tasmād ojīyo yad vihavyenejire // (4.2) Par.?
mugdhā devā uta śunā 'yajantota gor aṅgaiḥ purudhā 'yajanta / (5.1) Par.?
ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ // (5.2) Par.?
Duration=0.01834511756897 secs.