Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā / (1.1) Par.?
tāsām adhi tvaco ahaṃ sam u jagrabha bheṣajam // (1.2) Par.?
śreṣṭham asi vairudhānāṃ vasiṣṭhaṃ bheṣajānām / (2.1) Par.?
yajño bhaga iva yāmeṣu deveṣu varuṇo yathā // (2.2) Par.?
revatīr anādhṛṣṭāḥ siṣāsantīḥ siṣāsatha / (3.1) Par.?
etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ // (3.2) Par.?
dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe / (4.1) Par.?
keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam // (4.2) Par.?
Duration=0.025357007980347 secs.