Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt / (1.1) Par.?
sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema // (1.2) Par.?
ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ / (2.1) Par.?
yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema // (2.2) Par.?
yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva / (3.1) Par.?
ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema // (3.2) Par.?
yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ / (4.1) Par.?
yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema // (4.2) Par.?
ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne / (5.1) Par.?
yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema // (5.2) Par.?
yasya viśve himavanto mahitvā samudraṃ yasya rasayā sahāhuḥ / (6.1) Par.?
diśo yasya pradiśaḥ pañca devīs tasmai devāya haviṣā vidhema // (6.2) Par.?
āpo ha yasya viśvam āyur dadhānā garbhaṃ janayanta mātaraḥ / (7.1) Par.?
tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre // (7.2) Par.?
āpo garbhaṃ janayantīr vatsam agre sam airayan / (8.1) Par.?
tasyota jāyamānasyolba āsīd dhiraṇyayaḥ // (8.2) Par.?
hiraṇya ulba āsīd yo agre vatso ajāyata / (9.1) Par.?
taṃ yonyor vidravantyoḥ pary apaśyad ditir mahī // (9.2) Par.?
Duration=0.068878889083862 secs.