Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu / (1.1) Par.?
āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ // (1.2) Par.?
utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu / (2.1) Par.?
puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ // (2.2) Par.?
payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha / (3.1) Par.?
śagmā bhavantu marutaḥ syonās te no muñcantv aṃhasaḥ // (3.2) Par.?
apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti / (4.1) Par.?
ye 'dbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ // (4.2) Par.?
ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti / (5.1) Par.?
ya īśānā maruto varṣayanti te no muñcantv aṃhasaḥ // (5.2) Par.?
yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra / (6.1) Par.?
yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ // (6.2) Par.?
tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram / (7.1) Par.?
staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ // (7.2) Par.?
Duration=0.076373100280762 secs.