Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons, against rivals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo me bhūtim anāmayad vittam āyur jighāṃsati / (1.1) Par.?
indraś ca tasmā agniś ca divo aśmānam asyatām // (1.2) Par.?
yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati / (2.1) Par.?
indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe // (2.2) Par.?
yo me mṛtyum asamṛddhim ahnā rātryā cecchati / (3.1) Par.?
indraś ca tasyāgniś cārciṣā dahatāṃ svam // (3.2) Par.?
yo me prāṇaṃ yo me 'pānaṃ vyānaṃ śreṣṭhaṃ jighāṃsati / (4.1) Par.?
indraś ca tasyāgniś ca prāṇaṃ prāṇahanau hatām // (4.2) Par.?
yo mā devajanaiḥ sarpair vidyutā brahmaṇābhyamāt / (5.1) Par.?
agastyena medinendraś cāgniś ca taṃ hatām // (5.2) Par.?
taṃ satyaujāḥ pra dahatv agnir vaiśvānaro vṛṣā / (6.1) Par.?
yo mā durasyann īkṣātai yaś ca dipsati vidvalaḥ // (6.2) Par.?
yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam / (7.1) Par.?
vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam // (7.2) Par.?
abhi taṃ dyāvāpṛthivī saṃ tapatāṃ tapte gharme ny ucyatām / (8.1) Par.?
nirṛtyā badhyatāṃ pāśe yo naḥ pāpaṃ cikitsati // (8.2) Par.?
pratyagvadhena pracyutān bhrātṛvyān ghoracakṣasaḥ / (9.1) Par.?
indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana // (9.2) Par.?
pratyagvadha pratyag jahi bhrātṛvyān dviṣato mama / (10.1) Par.?
apānān prāṇān saṃchidya dviṣatas pātayādharān // (10.2) Par.?
agne ye mā jighāṃsanty agne ye ca dviṣanti mā / (11.1) Par.?
agne ye mopatapyante teṣāṃ priyatamaṃ jahi // (11.2) Par.?
etaṃ dviṣantam avadhiṣam andhena tamasāvṛtam / (12.1) Par.?
etaṃ mṛtyo 'bhi padyasva mā te moci mahodara // (12.2) Par.?
Duration=0.03671407699585 secs.