Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, pregnancy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savitaḥ śreṣṭhena // (1.1) Par.?
viṣṇo śreṣṭhena // (2.1) Par.?
tvaṣṭaḥ śreṣṭhena // (3.1) Par.?
bhaga śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ / (4.1) Par.?
pumāṃsaṃ putram ā dhehi daśame māsi sūtave // (4.2) Par.?
adhi skanda vīrayasva garbham ā dhehi yonyām / (5.1) Par.?
vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi // (5.2) Par.?
yad veda rājā varuṇo veda devo bṛhaspatiḥ / (6.1) Par.?
indro yad vṛtrahā veda tad garbhakaraṇaṃ piba // (6.2) Par.?
vi jihīṣva bārhatsāme garbhas te yonim ā śayām / (7.1) Par.?
dadan te putraṃ devāḥ somapā ubhayāvinam // (7.2) Par.?
somasya tvartviyenopaimi garbhakṛtvane / (8.1) Par.?
tatas te putro jāyatāṃ kartavai vīryebhyaḥ // (8.2) Par.?
tatas
indecl.
tvad
d.s.a.
putra
n.s.m.
jan
3. sg., Pre. imp.
kṛ
Inf., indecl.
vīrya.
d.p.n.
Duration=0.10223817825317 secs.