Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau // (1) Par.?
so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ // (2) Par.?
tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ // (3) Par.?
sa eṣa indraturīyo graho gṛhyate yad aindravāyavaḥ // (4) Par.?
tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti // (5) Par.?
tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat // (6) Par.?
Duration=0.019444942474365 secs.