Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vihāra, transposition, vālakhilyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vālakhilyāḥ śaṃsati prāṇā vai vālakhilyāḥ prāṇān evāsya tat kalpayati // (1) Par.?
tā vihṛtāḥ śaṃsati vihṛtā vā ime prāṇāḥ prāṇenāpāno 'pānena vyānaḥ // (2) Par.?
sa pacchaḥ prathame sūkte viharaty ardharcaśo dvitīye ṛkśas tṛtīye // (3) Par.?
sa yat prathame sūkte viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīye cakṣuśca tan manaś ca viharati yat tṛtīye śrotraṃ ca tad ātmānaṃ ca viharati // (4) Par.?
te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante // (5) Par.?
atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām // (6) Par.?
ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet // (7) Par.?
yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet // (8) Par.?
vy evottame sūkte paryasyati sa eva tayor vihāraḥ // (9) Par.?
tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine samprayacchaty etaṃ tvam prajanayeti // (10) Par.?
Duration=0.026329040527344 secs.