Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): purohita, house priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda // (1) Par.?
tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ // (2) Par.?
kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ // (3) Par.?
bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi // (4) Par.?
yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ / (5.1) Par.?
tā mahyam asminn āsane 'chidraṃ śarma yacchata // (5.2) Par.?
yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu / (6.1) Par.?
tā mahyam asminn āsane 'chidraṃ śarma yacchata // (6.2) Par.?
asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ // (7) Par.?
dakṣiṇam pādam avanenije 'smin rāṣṭra indriyaṃ dadhāmi / (8.1) Par.?
savyam pādam avanenije 'smin rāṣṭra indriyaṃ vardhayāmi / (8.2) Par.?
pūrvam anyam aparam anyam pādāv avanenije / (8.3) Par.?
devā rāṣṭrasya guptyā abhayasyāvaruddhyai // (8.4) Par.?
āpaḥ pādāvanejanīr dviṣantaṃ nirdahantu me // (9) Par.?
Duration=0.04090404510498 secs.