Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12750
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam // (1) Par.?
tad etat saptadaśam agnihotram // (2) Par.?
saptadaśa u eva vājapeyaḥ // (3) Par.?
sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ // (4) Par.?
trayo 'gnihotre sthāṇava iti ha smāha śāṇḍilyaḥ // (5) Par.?
yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ // (6) Par.?
yad enām aparādhnoti sa sthāṇuḥ // (7) Par.?
yad ene saṃsṛjati sa sthāṇuḥ // (8) Par.?
ādīptāyai samidhaḥ samunmukhe juhoti // (9) Par.?
atihāyottarām āhutiṃ juhoti // (10) Par.?
pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti // (11) Par.?
Duration=0.024447917938232 secs.