Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti // (1) Par.?
taṃ hovāca gautama kiṃ yaśa iti // (2) Par.?
agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti // (3) Par.?
suhutaṃ devān rādhayānīti ha praśaśaṃsa // (4) Par.?
atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti // (5) Par.?
sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti // (6) Par.?
taṃ hovāca yājñavalkyaḥ kiṃ satyam iti // (7) Par.?
agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti // (8) Par.?
suhutaṃ devān rādhayānīti haiva praśaśaṃsa // (9) Par.?
atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti // (10) Par.?
Duration=0.018365859985352 secs.