Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ pratibrūyāt // (1) Par.?
vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvata iti // (2) Par.?
yad ado vicakṣaṇaṃ somaṃ rājānaṃ juhvati tat tat // (3) Par.?
taṃ mā puṃsi kartary erayadhvam iti // (4) Par.?
puṃsi hy enam etat kartary erayante // (5) Par.?
puṃsaḥ kartur mātary āsiṣikteti // (6) Par.?
mātari hy enam āsiñcati // (7) Par.?
sa upajāyopajāyamānas trayodaśena dvādaśopamāsa iti // (8) Par.?
eṣa trayodaśo ya eṣa tapati // (9) Par.?
saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti // (10) Par.?
taṃ hartava ānayante // (11) Par.?
yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante // (12) Par.?
taṃ hātyarjayante // (13) Par.?
sa haiṣa na manuṣyo ya evaṃ veda // (14) Par.?
devānāṃ ha vai sa eko ya evaṃvit // (15) Par.?
taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti // (16) Par.?
tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti // (17) Par.?
tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām // (18) Par.?
sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati // (19) Par.?
Duration=0.13397908210754 secs.