UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12290
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaṃ gacchathaḥ sutapā devavantaṃ haviṣkṛtaṃ vṛṣaṇā rātahavyam / (1.1)
Par.?
sa puṣyaty annaṃ śatam āvirukthyam manā piban prayatam ādayitnu // (1.2)
Par.?
yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu / (2.1)
Par.?
yānīha puṣyantu vidhā janeṣu
yer aśnatho vidathe somapeyam // (2.2)
Par.?
yad uśantā vṛṣaṇā yā dadhīce śiro bhiṣajā samadhattam arvāk / (3.1)
Par.?
tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā // (3.2)
Par.?
mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam / (4.1)
Par.?
yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya // (4.2)
Par.?
yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā / (5.1)
Par.?
ā tireyaṃ
duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ // (5.2)
Par.?
yābhiḥ śacībhir vṛṣaṇā dadhīcaṃ yābhis turaṃ kāvaśeyaṃ makhasya / (6.1)
Par.?
yābhir dhiyaṃ jinvathāke nipānā tābhir no 'vataṃ vidathe gabhīrā // (6.2) Par.?
Duration=0.019721984863281 secs.