Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaṃ gacchathaḥ sutapā devavantaṃ haviṣkṛtaṃ vṛṣaṇā rātahavyam / (1.1) Par.?
sa puṣyaty annaṃ śatam āvirukthyam manā piban prayatam ādayitnu // (1.2) Par.?
yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu / (2.1) Par.?
yānīha puṣyantu vidhā janeṣu yer aśnatho vidathe somapeyam // (2.2) Par.?
yad uśantā vṛṣaṇā yā dadhīce śiro bhiṣajā samadhattam arvāk / (3.1) Par.?
tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā // (3.2) Par.?
mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam / (4.1) Par.?
yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya // (4.2) Par.?
yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā / (5.1) Par.?
ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ // (5.2) Par.?
yābhiḥ śacībhir vṛṣaṇā dadhīcaṃ yābhis turaṃ kāvaśeyaṃ makhasya / (6.1) Par.?
yābhir dhiyaṃ jinvathāke nipānā tābhir no 'vataṃ vidathe gabhīrā // (6.2) Par.?
Duration=0.019721984863281 secs.