Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ājya hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15437
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurāḥ saṃyattā jyoṅ na vyajayanta // (1) Par.?
teṣv asureṣv idaṃ sarvam āsīt // (2) Par.?
athaikam evākṣaraṃ deveṣv āsīd vāg eva // (3) Par.?
so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti // (4) Par.?
tad vai brūhīty abruvan // (5) Par.?
so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti // (6) Par.?
yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam // (7) Par.?
te 'kṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajan // (8) Par.?
tān ajayan // (9) Par.?
jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda // (10) Par.?
sa yadītarā dhuro vigāyed vy evājyadhuro gāyet // (11) Par.?
sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati // (12) Par.?
atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati // (13) Par.?
te devā abruvan vīmāni bhajāmahā iti // (14) Par.?
teṣāṃ vibhāge na samapādayan // (15) Par.?
te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti // (16) Par.?
yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam // (17) Par.?
yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma // (18) Par.?
Duration=0.026141881942749 secs.