Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ // (1) Par.?
vāg vā anuṣṭup // (2) Par.?
tāṃ tvai yajñād bahirdhā kuryuḥ // (3) Par.?
tām evaitad yajñasya madhyata ābhajanti // (4) Par.?
tā etā bhavanti purojitī vo andhasa iti // (5) Par.?
purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti // (6) Par.?
jitaṃ ha vā etābhir vijitam anvavasyanti // (7) Par.?
sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam iti // (8) Par.?
dīrghajihvī ha vā asury āsa // (9) Par.?
sā ha sma somaṃ somam avaleḍhi // (10) Par.?
uttare ha samudra āsa // (11) Par.?
sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi // (12) Par.?
tāṃ hendro jighṛkṣan na śaśāka grahītum // (13) Par.?
sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti // (14) Par.?
Duration=0.035830974578857 secs.