Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
turīyaṃ vā etat sāmnaḥ // (1) Par.?
sāmann evaitad yajñaṃ pratiṣṭhāpayanti // (2) Par.?
tanūr vā eṣā sāmnām // (3) Par.?
satanūny evaitat sāmāni kurvanti // (4) Par.?
yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet // (5) Par.?
gāyatrī vā eṣā vayo bhūtvodeti divam apatat // (6) Par.?
anuṣṭubhi vā etasyai satyai diśaḥ śulkam aharan // (7) Par.?
śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda // (8) Par.?
vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati // (9) Par.?
yajñeti dve akṣare gireti dve poprim iti dve // (10) Par.?
tat ṣaṭ sampadyante // (11) Par.?
ṣaḍakṣaras tūṣṇīṃśaṃsaḥ // (12) Par.?
tūṣṇīṃśaṃsa evaitad āgnimārute vimucyate // (13) Par.?
sa hy antaḥ // (14) Par.?
agnir vaiśvānaraḥ prajā abhyudatiṣṭhat // (15) Par.?
sa idaṃ sarvaṃ prātapat // (16) Par.?
tasya devāḥ pradāhād abibhayuḥ // (17) Par.?
te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati // (18) Par.?
Duration=0.039850950241089 secs.