Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15566
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti // (1) Par.?
tejo vai puruṣasya prajā // (2) Par.?
tejaḥ saubharaṃ bṛhataḥ // (3) Par.?
kṣatraṃ bṛhat // (4) Par.?
kṣatriyasyo eṣā prajā // (5) Par.?
ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda // (6) Par.?
prajāpatiḥ prajā asṛjata // (7) Par.?
tā asya sṛṣṭāḥ parābhavan // (8) Par.?
tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ // (9) Par.?
sa dvitīyā asṛjata // (10) Par.?
tā asya paraivābhavan // (11) Par.?
te matsyā abhavan // (12) Par.?
sa tṛtīyā asṛjata // (13) Par.?
tā asya paraivābhavan // (14) Par.?
tāni vayāṃsy abhavan // (15) Par.?
sa caturthīr asṛjata // (16) Par.?
sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti // (17) Par.?
sa etat sāmāpaśyat // (18) Par.?
tenainā ūrg ity evābhyamṛśat // (19) Par.?
tā asyorjā samaktā avardhanta // (20) Par.?
so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti // (21) Par.?
tad eva saubharasya saubharatvam // (22) Par.?
subhṛtaṃ prajāṃ bibharti ya evaṃ veda // (23) Par.?
Duration=0.037293910980225 secs.