Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahno 'surā nuttā rātriṃ prāviśan // (1) Par.?
te devā etam anuṣṭupśīrṣāṇaṃ vajraṃ samabharan // (2) Par.?
tenainān anvabhyavāyan // (3) Par.?
vāg vā eṣā // (4) Par.?
vācā jyotiṣānvabhyavāyan // (5) Par.?
virāḍ vā eṣā // (6) Par.?
virājā jyotiṣānvabhyavāyan // (7) Par.?
na vai suyajña ivātirātraḥ // (8) Par.?
tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya // (9) Par.?
yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup // (10) Par.?
bṛhatīṣu stuvanti // (11) Par.?
tena bṛhatībhyo na yanti // (12) Par.?
tāsāṃ yad dvādaśākṣarāṇi padāni tena jagatībhyo na yanti // (13) Par.?
triṣṭubhā vaṣaṭkaroti // (14) Par.?
tena triṣṭubho na yanti // (15) Par.?
tān saṃdhinābhipalāyanta āśvinenāsaṃheyam agamayan // (16) Par.?
asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda // (17) Par.?
eṣā vā agniṣṭomasya sammā yad rātriḥ // (18) Par.?
dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa rātreḥ // (19) Par.?
eṣā vā ukthyasya sammā yad rātriḥ // (20) Par.?
trīṇy ukthāni tridevatyaḥ saṃdhiḥ // (21) Par.?
eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ // (22) Par.?
dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa māsāḥ saṃvatsaraḥ // (23) Par.?
rātryā tvāva trayodaśo māsa āpyate // (24) Par.?
eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ // (25) Par.?
gacchati bradhnasya viṣṭapaṃ ya evaṃ veda // (26) Par.?
Duration=0.052572011947632 secs.