Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthur ha vainyo divyān vrātyān papraccha // (1) Par.?
yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti // (2) Par.?
devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ // (3) Par.?
yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu // (4) Par.?
gacchati taṃ lokaṃ yatra devāḥ // (5) Par.?
nāsmād devatā apakrāmanti // (6) Par.?
devā vai pavamānāḥ // (7) Par.?
prajāḥ pṛṣṭhokthāni // (8) Par.?
sāma vai devāḥ // (9) Par.?
prajāś chandāṃsi // (10) Par.?
tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ // (11) Par.?
atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ // (12) Par.?
sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu // (13) Par.?
gacchati taṃ lokaṃ yatra devāḥ // (14) Par.?
nāsmād devatā apakrāmanti // (15) Par.?
Duration=0.0241379737854 secs.