Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu // (1) Par.?
pavamānā vai devayaśasam // (2) Par.?
te ha te prāṇā eva // (3) Par.?
ta enaṃ deveṣu nivedayante // (4) Par.?
abhyāvartā manuṣyayaśasam // (5) Par.?
te ha te 'pānā eva // (6) Par.?
ta enaṃ manuṣyeṣu nivedayante // (7) Par.?
etad vai devayaśasaṃ ca manuṣyayaśasaṃ ca // (8) Par.?
sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu // (9) Par.?
yo vai mitaṃ cāmitaṃ ca veda mitaṃ ca hāsyāmitaṃ ca bahu bhavati // (10) Par.?
devā vai pavamānāḥ // (11) Par.?
prajāḥ pṛṣṭhokthāni // (12) Par.?
sāma vai devāḥ // (13) Par.?
prajāś śastrāṇi // (14) Par.?
tad vā etat // (15) Par.?
eta evāpi sarve devā yat stotrāṇi // (16) Par.?
tad yan mitāni stotrāṇi bhavanti tasmān mitā devāḥ // (17) Par.?
aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ // (18) Par.?
atha yasmād amitāni śastrāṇi tasmād v amitāḥ prajāḥ // (19) Par.?
na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti // (20) Par.?
etad vai mitaṃ cāmitaṃ ca // (21) Par.?
mitaṃ ca hāsyāmitaṃ ca bahu bhavati ya evaṃ veda // (22) Par.?
ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti // (23) Par.?
pavamānā vai parāñcaḥ // (24) Par.?
teṣāṃ camasā arvāñcaḥ // (25) Par.?
te ha te prāṇā eva // (26) Par.?
tasmāt prāṇyāpānituṃ śaknoti // (27) Par.?
abhyāvartā arvāñcaḥ // (28) Par.?
teṣāṃ parāñcaś camasāḥ // (29) Par.?
te ha te 'pānā eva // (30) Par.?
tasmād v apānya prāṇituṃ śaknoti // (31) Par.?
Duration=0.053059101104736 secs.